Navgrah Kavach

नवग्रह कवच: नवग्रहों की कृपा और रक्षा पाने का शक्तिशाली वैदिक उपाय

नवग्रह कवच एक शक्तिशाली वैदिक स्तोत्र है, जो जीवन में ग्रहों की अशुभ ऊर्जा से रक्षा करता है। Navgrah Kavach का नियमित पाठ नवग्रहों की कृपा दिलाता है और मानसिक, शारीरिक व आध्यात्मिक संतुलन बनाए रखता है। यह साधना ग्रह दोष निवारण और सुख-शांति के लिए अत्यंत फलदायी मानी जाती है, विशेष रूप से तब … Read more

Shani Kavach

शनि कवच: शनि देव की कृपा पाने का दिव्य कवच

शनि कवच एक शक्तिशाली स्तोत्र है, जिसे श्रद्धा और नियमपूर्वक पढ़ने से शनि देव की कृपा प्राप्त होती है। जब शनि की साढ़े साती या ढैय्या का प्रभाव जीवन में कठिनाइयाँ लाने लगता है, तो Shani Kavach एक मजबूत सुरक्षा कवच की तरह कार्य करता है। जो लोग बार-बार असफलताओं, आर्थिक तंगी, या मानसिक तनाव … Read more

Shani Kavacham In Telugu

శని కవచం ఇన్ తెలుగు : తెలుగు భక్తుల కోసం శని దోష నివారణ మార్గం

శని కవచం ఇన్ తెలుగు శని దేవుని కృప పొందడానికి మరియు శని ప్రభావాన్ని శాంతి పరచడానికి తెగులు భాషలో అనువదించిన ఒక ప్రభావశీలమైన మంత్రం. ఈ స్తోత్రం ప్రత్యేకంగా అవి శని దోషం, శని మహాదశా లేదా శని సाढ़ేపాటి ప్రభావంతో బాధపడుతున్న భక్తుల కోసం ఉంది. Shani Kavacham In Telugu శని యొక్క శాంతి కోసం చాలా ప్రభావవంతమైనదిగా భావించబడుతుంది మరియు ముఖ్యంగా తెగులు భాష మాట్లాడే భక్తుల మధ్య దీన్ని పెద్ద … Read more

Bhairav Kavach

भैरव कवच: काल भैरव के रक्षक कवच से प्राप्त करें दिव्य सुरक्षा और शांति

भैरव कवच, एक दिव्य और रक्षक स्तोत्र है जो साधक को सभी प्रकार की बाधाओं, भय और नकारात्मक शक्तियों से बचाता है। इस Bhairav Kavach का पाठ भक्तों को आत्मबल, मानसिक दृढ़ता और आत्मिक सुरक्षा प्रदान करता है। यदि आप काल Bhairav Kavach In Hindi पाठ और उसके जाप विधि को जानना चाहते हैं, तो … Read more

ganesh kavach pdf

Ganesh Kavach PDF | गणेश कवच PDF : विघ्न विनाशक व सफलता हेतु डाउनलोड करें

गणेश कवच PDF आपके जीवन में विघ्नों और समस्याओं को दूर करने के लिए एक शक्तिशाली साधन है। भगवान गणेश की विशेष कृपा प्राप्त करने के लिए यह कवच अत्यंत प्रभावी माना जाता है। Ganesh Kavach PDF में गणेश कवच का शुद्ध और सही पाठ उपलब्ध है, जिसे आसानी से समझा और उच्चारित किया जा … Read more

ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम् श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः॥ ॐ नमश्‍चण्डिकायै ॥मार्कण्डेय उवाच॥ यद्‌गुह्यं परमं लोके सर्वरक्षाकरं नृणाम्, यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह॥ ब्रह्मोवाच अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् , देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥ प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी, तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम्॥ पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च, सप्तमं कालरात्री च महागौरीति चाष्टमम्॥ नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः, उक्तान्येतानि नामानि ब्रह्मणैव महात्मना॥ अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे, विषमे दुर्गमे चैव भयार्ताः शरणं गताः॥ न तेषां जायते किंचिदशुभं रणसंकटे, नापदं तस्य पश्यामि शोकदुःखभयं न हि॥ यैस्तु भक्त्या स्मृता नूनं तेषां सिद्धि प्रजायते, ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः॥ प्रेतसंस्था तु चामुण्डा वाराही महिषासना, ऐन्द्री गजसमारुढ़ा वैष्णवी गरुड़ासना॥ माहेश्‍वरी वृषारुढ़ा कौमारी शिखिवाहना, लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया॥ श्वेतरूपधरा देवी ईश्वरी वृषवाहना, ब्राह्मी हंससमारुढ़ा सर्वाभरणभूषिता॥ नानाभरणशोभाढ्या, नानारत्नोपशोभिताः॥ दृश्यन्ते रथमारुढ़ा देव्यः क्रोधसमाकुलाः, शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम्। खेटकं तोमरं चैव परशुं पाशमेव च, कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम्। दैत्यानां देहनाशाय भक्तानाम अभ्याय च, धारयन्त्यायुधानीत्थं देवानां च हिताय वै। महाबले महोत्साहे, महाभयविनाशिनि। त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि, प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता॥ दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी, प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी॥ उदीच्यां रक्ष कौबेरी ऐशान्यां शूलधारिणी, ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा॥ एवं दश दिशो रक्षेच्चामुण्डा शववाहना , जया मे चाग्रतः स्तातु विजयाः स्तातु पृष्ठतः॥ अजिता वामपार्श्वे तु दक्षिणे चापराजिता, शिखामेद्योतिनि रक्षेद उमा मूर्ध्नि व्यवस्थिता॥ मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी, त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके॥ शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी, कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी॥ नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका, अधरे चामृतकला जिह्वायां च सरस्वती॥ दन्तान् रक्षतु कौमारी कण्ठ मध्येतु चण्डिका, घण्टिकां चित्रघण्टा च महामाया च तालुके॥ कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला, ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी॥ नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी, खड्ग्धारिन्यु भौ स्कन्धो बाहो मे वज्रधारिणी॥ हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुली स्त्था, नखाञ्छूलेश्‍वरी रक्षेत्कुक्षौ रक्षे नलेश्‍वरी॥ स्तनौ रक्षेन्महालक्ष्मी मनः शोकविनाशिनी, हृदय्म् ललिता देवी उदरम शूलधारिणी॥ नाभौ च कामिनी रक्षेद्, गुह्यं गुह्येश्‍वरी तथा॥ कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी, जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी॥ गुल्फयोर्नारसिंही च पादौ च नित तेजसी, पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी॥ नखान् दंष्ट्राकराली च केशांश्‍चैवोर्ध्वकेशिनी, रोमकूपेषु कौबेरी त्वचं वागीश्‍वरी तथा॥ रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती, अन्त्राणि कालरात्रिश्‍च पित्तं च मुकुटेश्‍वरी॥ पद्मावती पद्मकोशे कफे चूड़ामणिस्तथा, ज्वालामुखी नखज्वाला अभेद्या सर्वसंधिषु॥ शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्‍वरी तथा, अहंकारं मनो बुद्धिं रक्षमे धर्मचारिणी॥ प्राणापानौ तथा व्यानमुदानं च समानकम्, वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना॥ रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी, सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा॥ आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी, यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी॥ गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके, पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी॥ पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा, राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता॥ रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु, तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी॥ पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः, कवचेनावृतो नित्यं यत्र यत्रार्थी गच्छति॥ तत्र तत्रार्थलाभश्‍च विजयः सार्वकामिकः, यं यं कामयते कामं तं तं प्राप्नोति निश्‍चितम् परमैश्‍वर्यमतुलं प्राप्स्यते भूतले पुमान्॥ निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः, त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान्॥ इदं तु देव्याः कवचं देवानामपि दुर्लभम्, यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः॥ दैवी कला भवेत्तस्य त्रैलोक्येपपराजितः, जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः॥ नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः, स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम्॥ आभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले, भूचराः खेचराश्‍चैव जलजाश्‍चोपदेशिकाः॥ सहजाः कुलजा मालाः शाकिनी डाकिनी तथा, अन्तरिक्षचरा घोरा डाकिन्यश्‍च महाबलाः॥ ग्रहभूतपिशाचाश्‍च यक्षगन्धर्वराक्षसाः, ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः॥ नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते, मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम्॥ यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले, जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा॥ यावद्भूमण्डलं धत्ते सशैलवनकाननम् , तावत्तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी॥ देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् , प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः॥ लभते परमं रुपं शिवेन सह मोदते ॥ॐ॥ ॥इति देव्याः कवचं सम्पूर्णम्॥

Durga Saptashati Kavach | दुर्गा सप्तशती कवच: देवी दुर्गा का रक्षाकवच

दुर्गा सप्तशती कवच एक शक्तिशाली और धार्मिक पाठ है, जिसे विशेष रूप से माँ दुर्गा की पूजा और आराधना के समय पढ़ा जाता है। Durga Saptashati Kavach दुर्गा सप्तशती के 700 मंत्रों में से एक है और इसमें भगवान की रक्षात्मक शक्ति का वर्णन किया गया है। यह कवच भक्तों को शत्रुओं, बुरी शक्तियों, और … Read more

ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम् श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः॥ ॐ नमश्‍चण्डिकायै ॥मार्कण्डेय उवाच॥ यद्‌गुह्यं परमं लोके सर्वरक्षाकरं नृणाम्, यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह। ब्रह्मोवाच अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्, देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने। प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी, तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम्। पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च, सप्तमं कालरात्री च महागौरीति चाष्टमम्। नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः, उक्तान्येतानि नामानि ब्रह्मणैव महात्मना। अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे, विषमे दुर्गमे चैव भयार्ताः शरणं गताः। न तेषां जायते किंचिदशुभं रणसंकटे, नापदं तस्य पश्यामि शोकदुःखभयं न हि। यैस्तु भक्त्या स्मृता नूनं तेषां सिद्धि प्रजायते, ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः। प्रेतसंस्था तु चामुण्डा वाराही महिषासना, ऐन्द्री गजसमारुढ़ा वैष्णवी गरुड़ासना। माहेश्‍वरी वृषारुढ़ा कौमारी शिखिवाहना, लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया। श्वेतरूपधरा देवी ईश्वरी वृषवाहना, ब्राह्मी हंससमारुढ़ा सर्वाभरणभूषिता। नानाभरणशोभाढ्या, नानारत्नोपशोभिताः। दृश्यन्ते रथमारुढ़ा देव्यः क्रोधसमाकुलाः, शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम्। खेटकं तोमरं चैव परशुं पाशमेव च, कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम्। दैत्यानां देहनाशाय भक्तानाम अभ्याय च, धारयन्त्यायुधानीत्थं देवानां च हिताय वै। महाबले महोत्साहे, महाभयविनाशिनि। त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि , प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता। दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी, प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी। उदीच्यां रक्ष कौबेरी ऐशान्यां शूलधारिणी, ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा। एवं दश दिशो रक्षेच्चामुण्डा शववाहना, जया मे चाग्रतः स्तातु विजयाः स्तातु पृष्ठतः। अजिता वामपार्श्वे तु दक्षिणे चापराजिता, शिखामेद्योतिनि रक्षेद उमा मूर्ध्नि व्यवस्थिता। मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी, त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके। शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी, कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी। नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका, अधरे चामृतकला जिह्वायां च सरस्वती। दन्तान् रक्षतु कौमारी कण्ठ मध्येतु चण्डिका, घण्टिकां चित्रघण्टा च महामाया च तालुके। कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला, ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी। नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी, खड्ग्धारिन्यु भौ स्कन्धो बाहो मे वज्रधारिणी। हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुली स्त्था, नखाञ्छूलेश्‍वरी रक्षेत्कुक्षौ रक्षे नलेश्‍वरी। स्तनौ रक्षेन्महालक्ष्मी मनः शोकविनाशिनी, हृदय्म् ललिता देवी उदरम शूलधारिणी। नाभौ च कामिनी रक्षेद् , गुह्यं गुह्येश्‍वरी तथा। कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी, जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी। गुल्फयोर्नारसिंही च पादौ च नित तेजसी, पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी। नखान् दंष्ट्राकराली च केशांश्‍चैवोर्ध्वकेशिनी, रोमकूपेषु कौबेरी त्वचं वागीश्‍वरी तथा. रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती, अन्त्राणि कालरात्रिश्‍च पित्तं च मुकुटेश्‍वरी। पद्मावती पद्मकोशे कफे चूड़ामणिस्तथा, ज्वालामुखी नखज्वाला अभेद्या सर्वसंधिषु। शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्‍वरी तथा , अहंकारं मनो बुद्धिं रक्षमे धर्मचारिणी। प्राणापानौ तथा व्यानमुदानं च समानकम्, वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना। रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी, सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा। आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी, यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी। गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके, पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी। पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा, राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता। रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु , तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी। पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः कवचेनावृतो नित्यं यत्र यत्रार्थी गच्छति तत्र तत्रार्थलाभश्‍च विजयः सार्वकामिकः यं यं कामयते कामं तं तं प्राप्नोति निश्‍चितम् परमैश्‍वर्यमतुलं प्राप्स्यते भूतले पुमान्। निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः, त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान्। इदं तु देव्याः कवचं देवानामपि दुर्लभम्, यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः। दैवी कला भवेत्तस्य त्रैलोक्येपपराजितः, जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः। नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः, स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम्। आभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले, भूचराः खेचराश्‍चैव जलजाश्‍चोपदेशिकाः । सहजाः कुलजा मालाः शाकिनी डाकिनी तथा, अन्तरिक्षचरा घोरा डाकिन्यश्‍च महाबलाः। ग्रहभूतपिशाचाश्‍च यक्षगन्धर्वराक्षसाः, ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः। नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते, मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम्। यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले, जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा। यावद्भूमण्डलं धत्ते सशैलवनकाननम्, तावत्तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी। देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम्, प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः। लभते परमं रुपं शिवेन सह मोदते ॥ॐ॥ इति देव्याः कवचं सम्पूर्णम्

Durga Raksha Kavach | दुर्गा रक्षा कवच: माँ दुर्गा का शक्तिशाली पाठ

दुर्गा रक्षा कवच एक अत्यंत शक्तिशाली मंत्र है जो विशेष रूप से माँ दुर्गा की कृपा प्राप्त करने और उनके आशीर्वाद से जीवन में सुरक्षा पाने के लिए किया जाता है। Durga Raksha Kavach व्यक्ति को मानसिक, शारीरिक और आध्यात्मिक सुरक्षा प्रदान करता है। यह मंत्र विशेष रूप से उन लोगों के लिए उपयुक्त है … Read more

durga kavach pdf

दुर्गा कवच PDF | Durga Kavach PDF : दिव्य भक्ति साधन

दुर्गा कवच पीडीएफ एक ऐसा भक्ति स्रोत है जिसमे दुर्गा कवच जो की हिंदू धर्म में एक अत्यंत प्रभावशाली और शक्तिशाली रक्षा कवच है, का उल्लेख किया गया है। यह देवी दुर्गा के वरदान से उत्पन्न हुआ एक अद्भुत मंत्र है, जो उनके भक्तों को शारीरिक, मानसिक और आत्मिक सुरक्षा प्रदान करता है। इंटरनेट पर … Read more

Durga Kavach Lyrics ॥अथ श्री देव्याः कवचम्॥ ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम् श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ॥ॐ नमश्‍चण्डिकायै॥ मार्कण्डेय उवाच ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह॥ ब्रह्मोवाच अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥ प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम्॥ पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च सप्तमं कालरात्रीति महागौरीति चाष्टमम्॥ नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः उक्तान्येतानि नामानि ब्रह्मणैव महात्मना॥ अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे विषमे दुर्गमे चैव भयार्ताः शरणं गताः॥ न तेषां जायते किंचित शुभं रणसंकटे नापदं तस्य पश्यामि शोकदुःखभयं न हि॥ यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः॥ प्रेतसंस्था तु चामुण्डा वाराही महिषासना ऐन्द्री गजसमारुढा वैष्णवी गरुडासना॥ माहेश्‍वरी वृषारुढा कौमारी शिखिवाहना लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया॥ श्‍वेतरुपधरा देवी ईश्‍वरी वृषवाहना ब्राह्मी हंससमारुढा सर्वाभरणभूषिता॥ इत्येता मातरः सर्वाः सर्वयोगसमन्विताः नानाभरणशोभाढ्या नानारत्नोपशोभिताः॥ दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम्॥ खेटकं तोमरं चैव परशुं पाशमेव च कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम्॥ दैत्यानां देहनाशाय भक्तानामभयाय च धारयन्त्यायुधानीत्थं देवानां च हिताय वै॥ नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे महाबले महोत्साहे महाभयविनाशिनि॥ त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता॥ दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी॥ उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा॥ एवं दश दिशो रक्षेच्चामुण्डा शववाहना जया मे चाग्रतः पातु विजया पातु पृष्ठतः॥ अजिता वामपार्श्वे तु दक्षिणे चापराजिता शिखामुद्योतिनि रक्षेदुमा मूर्ध्नि व्यवस्थिता॥ मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके॥ शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी॥ नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका अधरे चामृतकला जिह्वायां च सरस्वती॥ दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका घण्टिकां चित्रघण्टा च महामाया च तालुके॥ कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी॥ नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी स्कन्धयोः खङ्‍गिनी रक्षेद् बाहू मे वज्रधारिणी॥ हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च नखाञ्छूलेश्‍वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्‍वरी॥ स्तनौ रक्षेन्महादेवी मनः शोकविनाशिनी हृदये ललिता देवी उदरे शूलधारिणी॥ नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्‍वरी तथा पूतना कामिका मेढ्रं गुदे महिषवाहिनी॥ कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी॥ गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी॥ नखान् दंष्ट्राकराली च केशांश्‍चैवोर्ध्वकेशिनी रोमकूपेषु कौबेरी त्वचं वागीश्‍वरी तथा॥ रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती अन्त्राणि कालरात्रिश्‍च पित्तं च मुकुटेश्‍वरी॥ पद्मावती पद्मकोशे कफे चूडामणिस्तथा ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु॥ शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्‍वरी तथा अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी॥ प्राणापानौ तथा व्यानमुदानं च समानकम् वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना॥ रसे रुपे च गन्धे च शब्दे स्पर्शे च योगिनी सत्त्वं रजस्तमश्‍चैव रक्षेन्नारायणी सदा॥ आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी॥ गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी॥ पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता॥ रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी॥ पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः कवचेनावृतो नित्यं यत्र यत्रैव गच्छति॥ तत्र तत्रार्थलाभश्‍च विजयः सार्वकामिकः यं यं चिन्तयते कामं तं तं प्राप्नोति निश्‍चितम् परमैश्‍वर्यमतुलं प्राप्स्यते भूतले पुमान्॥ निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान्॥ इदं तु देव्याः कवचं देवानामपि दुर्लभम् यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः॥ दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः॥ नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम्॥ अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले भूचराः खेचराश्‍चैव जलजाश्‍चोपदेशिकाः॥ सहजा कुलजा माला डाकिनी शाकिनी तथा अन्तरिक्षचरा घोरा डाकिन्यश्‍च महाबलाः॥ ग्रहभूतपिशाचाश्‍च यक्षगन्धर्वराक्षसाः ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः॥ नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम्॥ यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा॥ यावद्भूमण्डलं धत्ते सशैलवनकाननम् तावत्तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी॥ देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः॥ लभते परमं रुपं शिवेन सह मोदते॥ॐ॥ ॥इति देव्याः कवचं सम्पूर्णम्॥

दुर्गा कवच लिरिक्स | Durga Kavach Lyrics : सम्पूर्ण गान्य सामग्री

दुर्गा कवच लिरिक्स एक अत्यंत प्रभावशाली और पवित्र मंत्र है, जिसे देवी दुर्गा की शक्ति की रक्षा करने वाले कवच के रूप में माना जाता है। यह Durga Kavach Lyrics देवी दुर्गा के दिव्य रूप और उनके संरक्षण की शक्ति का आह्वान करता है। हिन्दू धर्म में दुर्गा कवच को विशेष रूप से रक्षात्मक मंत्र … Read more

पंचमुखी हनुमान कवच लिरिक्स ॥श्री गणेशाय नमः॥ ॐ अस्य श्रीपञ्चमुख हनुमत्कवचमन्त्रस्य ब्रह्मा ऋषि: ॥गायत्री छंद:॥ पञ्चमुख-विराट् हनुमान् देवता। ह्रीं बीजम्। ॥श्रीं शक्ति:॥ क्रौं कीलकं। क्रूं कवचं। क्रैं अस्त्राय फट्। ॥श्री गरुड़ उवाच॥ अथ ध्यानं प्रवक्ष्यामि शृणु सर्वांगसुंदर, यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम्। पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम्, बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम्। पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभ, दंष्ट्रा कराल वदनं भ्रुकुटिकुटिलेक्षणम्। अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्, अत्युग्र तेज वपुष् भीषणं भय नाशनम्। पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम्, सर्व नाग प्रशमनं विषभूतादिकृन्तनम्। उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम्, पातालसिंहवेतालज्वररोगादिकृन्तनम्। ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम्, येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम्। जघान शरणं तत् स्यात् सर्व शत्रु हरं परम्, ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम्। खड़्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम्, मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुं। भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम्, एतान्यायुधजालानि धारयन्तं भजाम्यहम्। प्रेतासनोपविष्टं तं सर्वाभरणभूषितम्, दिव्य माल्याम्बरधरं दिव्यगन्धानुलेपनम्। सर्वाश्‍चर्यमयं देवं हनुमद्विश्‍वतो मुखम्, पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं। शशाङ्कशिखरं कपिराजवर्यम्, पीताम्बरादिमुकुटैरुपशोभिताङ्गं। पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि। मर्कटेशं महोत्साहं सर्व शत्रु हरं परं, शत्रुं संहर मां रक्ष श्रीमन्नापदमुद्धर। ॐ हरिमर्कट मर्कट मंत्र मिदं परि लिख्यति लिख्यति वामतले, यदि नश्यति नश्यति शत्रुकुलं यदि मुञ्चति मुञ्चति वामलता। ॥ॐ हरि मर्कटाय स्वाहा॥ ॐ नमो भगवते पंचवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा। ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा। ॐ नमो भगवते पंचवदनाय पश्चिममुखाय गरुडाननाय सकलविषहराय स्वाहा। ॐ नमो भगवते पंचवदनाय उत्तरमुखाय आदिवराहाय सकलसंपत्कराय स्वाहा। ॐ नमो भगवते पंचवदनाय ऊर्ध्वमुखाय हयग्रीवाय सकलजनवशकराय स्वाहा। ॐ श्री पंचमुख हनुमंताय आंजनेयाय नमो नमः॥

पंचमुखी हनुमान कवच लिरिक्स | Panchmukhi Hanuman Kavach Lyrics

पंचमुखी हनुमान कवच लिरिक्स एक अत्यंत शक्तिशाली और दिव्य हनुमान मंत्र के बोल है, जिसे भगवान हनुमान के पंचमुखी रूप की पूजा करने के लिए विशेष रूप से रचा गया है। Panchmukhi Hanuman Kavach Lyrics में भगवान हनुमान जी का बहुत ही सुन्दर वर्णन किया गया है। यह कवच उन भक्तों के लिए एक रक्षा … Read more